Declension table of ?aṅgārāvakṣepaṇa

Deva

NeuterSingularDualPlural
Nominativeaṅgārāvakṣepaṇam aṅgārāvakṣepaṇe aṅgārāvakṣepaṇāni
Vocativeaṅgārāvakṣepaṇa aṅgārāvakṣepaṇe aṅgārāvakṣepaṇāni
Accusativeaṅgārāvakṣepaṇam aṅgārāvakṣepaṇe aṅgārāvakṣepaṇāni
Instrumentalaṅgārāvakṣepaṇena aṅgārāvakṣepaṇābhyām aṅgārāvakṣepaṇaiḥ
Dativeaṅgārāvakṣepaṇāya aṅgārāvakṣepaṇābhyām aṅgārāvakṣepaṇebhyaḥ
Ablativeaṅgārāvakṣepaṇāt aṅgārāvakṣepaṇābhyām aṅgārāvakṣepaṇebhyaḥ
Genitiveaṅgārāvakṣepaṇasya aṅgārāvakṣepaṇayoḥ aṅgārāvakṣepaṇānām
Locativeaṅgārāvakṣepaṇe aṅgārāvakṣepaṇayoḥ aṅgārāvakṣepaṇeṣu

Compound aṅgārāvakṣepaṇa -

Adverb -aṅgārāvakṣepaṇam -aṅgārāvakṣepaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria