Declension table of ?aṅgārāvakṣayaṇa

Deva

NeuterSingularDualPlural
Nominativeaṅgārāvakṣayaṇam aṅgārāvakṣayaṇe aṅgārāvakṣayaṇāni
Vocativeaṅgārāvakṣayaṇa aṅgārāvakṣayaṇe aṅgārāvakṣayaṇāni
Accusativeaṅgārāvakṣayaṇam aṅgārāvakṣayaṇe aṅgārāvakṣayaṇāni
Instrumentalaṅgārāvakṣayaṇena aṅgārāvakṣayaṇābhyām aṅgārāvakṣayaṇaiḥ
Dativeaṅgārāvakṣayaṇāya aṅgārāvakṣayaṇābhyām aṅgārāvakṣayaṇebhyaḥ
Ablativeaṅgārāvakṣayaṇāt aṅgārāvakṣayaṇābhyām aṅgārāvakṣayaṇebhyaḥ
Genitiveaṅgārāvakṣayaṇasya aṅgārāvakṣayaṇayoḥ aṅgārāvakṣayaṇānām
Locativeaṅgārāvakṣayaṇe aṅgārāvakṣayaṇayoḥ aṅgārāvakṣayaṇeṣu

Compound aṅgārāvakṣayaṇa -

Adverb -aṅgārāvakṣayaṇam -aṅgārāvakṣayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria