Declension table of aṅgāra

Deva

MasculineSingularDualPlural
Nominativeaṅgāraḥ aṅgārau aṅgārāḥ
Vocativeaṅgāra aṅgārau aṅgārāḥ
Accusativeaṅgāram aṅgārau aṅgārān
Instrumentalaṅgāreṇa aṅgārābhyām aṅgāraiḥ aṅgārebhiḥ
Dativeaṅgārāya aṅgārābhyām aṅgārebhyaḥ
Ablativeaṅgārāt aṅgārābhyām aṅgārebhyaḥ
Genitiveaṅgārasya aṅgārayoḥ aṅgārāṇām
Locativeaṅgāre aṅgārayoḥ aṅgāreṣu

Compound aṅgāra -

Adverb -aṅgāram -aṅgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria