Declension table of ?aṅgānulepana

Deva

NeuterSingularDualPlural
Nominativeaṅgānulepanam aṅgānulepane aṅgānulepanāni
Vocativeaṅgānulepana aṅgānulepane aṅgānulepanāni
Accusativeaṅgānulepanam aṅgānulepane aṅgānulepanāni
Instrumentalaṅgānulepanena aṅgānulepanābhyām aṅgānulepanaiḥ
Dativeaṅgānulepanāya aṅgānulepanābhyām aṅgānulepanebhyaḥ
Ablativeaṅgānulepanāt aṅgānulepanābhyām aṅgānulepanebhyaḥ
Genitiveaṅgānulepanasya aṅgānulepanayoḥ aṅgānulepanānām
Locativeaṅgānulepane aṅgānulepanayoḥ aṅgānulepaneṣu

Compound aṅgānulepana -

Adverb -aṅgānulepanam -aṅgānulepanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria