Declension table of ?aṅgānukūlā

Deva

FeminineSingularDualPlural
Nominativeaṅgānukūlā aṅgānukūle aṅgānukūlāḥ
Vocativeaṅgānukūle aṅgānukūle aṅgānukūlāḥ
Accusativeaṅgānukūlām aṅgānukūle aṅgānukūlāḥ
Instrumentalaṅgānukūlayā aṅgānukūlābhyām aṅgānukūlābhiḥ
Dativeaṅgānukūlāyai aṅgānukūlābhyām aṅgānukūlābhyaḥ
Ablativeaṅgānukūlāyāḥ aṅgānukūlābhyām aṅgānukūlābhyaḥ
Genitiveaṅgānukūlāyāḥ aṅgānukūlayoḥ aṅgānukūlānām
Locativeaṅgānukūlāyām aṅgānukūlayoḥ aṅgānukūlāsu

Adverb -aṅgānukūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria