Declension table of aṅgāṅgibhāva

Deva

MasculineSingularDualPlural
Nominativeaṅgāṅgibhāvaḥ aṅgāṅgibhāvau aṅgāṅgibhāvāḥ
Vocativeaṅgāṅgibhāva aṅgāṅgibhāvau aṅgāṅgibhāvāḥ
Accusativeaṅgāṅgibhāvam aṅgāṅgibhāvau aṅgāṅgibhāvān
Instrumentalaṅgāṅgibhāvena aṅgāṅgibhāvābhyām aṅgāṅgibhāvaiḥ aṅgāṅgibhāvebhiḥ
Dativeaṅgāṅgibhāvāya aṅgāṅgibhāvābhyām aṅgāṅgibhāvebhyaḥ
Ablativeaṅgāṅgibhāvāt aṅgāṅgibhāvābhyām aṅgāṅgibhāvebhyaḥ
Genitiveaṅgāṅgibhāvasya aṅgāṅgibhāvayoḥ aṅgāṅgibhāvānām
Locativeaṅgāṅgibhāve aṅgāṅgibhāvayoḥ aṅgāṅgibhāveṣu

Compound aṅgāṅgibhāva -

Adverb -aṅgāṅgibhāvam -aṅgāṅgibhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria