Declension table of aṅgaṇa

Deva

NeuterSingularDualPlural
Nominativeaṅgaṇam aṅgaṇe aṅgaṇāni
Vocativeaṅgaṇa aṅgaṇe aṅgaṇāni
Accusativeaṅgaṇam aṅgaṇe aṅgaṇāni
Instrumentalaṅgaṇena aṅgaṇābhyām aṅgaṇaiḥ
Dativeaṅgaṇāya aṅgaṇābhyām aṅgaṇebhyaḥ
Ablativeaṅgaṇāt aṅgaṇābhyām aṅgaṇebhyaḥ
Genitiveaṅgaṇasya aṅgaṇayoḥ aṅgaṇānām
Locativeaṅgaṇe aṅgaṇayoḥ aṅgaṇeṣu

Compound aṅgaṇa -

Adverb -aṅgaṇam -aṅgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria