Declension table of ?adyutā

Deva

FeminineSingularDualPlural
Nominativeadyutā adyute adyutāḥ
Vocativeadyute adyute adyutāḥ
Accusativeadyutām adyute adyutāḥ
Instrumentaladyutayā adyutābhyām adyutābhiḥ
Dativeadyutāyai adyutābhyām adyutābhyaḥ
Ablativeadyutāyāḥ adyutābhyām adyutābhyaḥ
Genitiveadyutāyāḥ adyutayoḥ adyutānām
Locativeadyutāyām adyutayoḥ adyutāsu

Adverb -adyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria