Declension table of ?adyaśvīna

Deva

MasculineSingularDualPlural
Nominativeadyaśvīnaḥ adyaśvīnau adyaśvīnāḥ
Vocativeadyaśvīna adyaśvīnau adyaśvīnāḥ
Accusativeadyaśvīnam adyaśvīnau adyaśvīnān
Instrumentaladyaśvīnena adyaśvīnābhyām adyaśvīnaiḥ adyaśvīnebhiḥ
Dativeadyaśvīnāya adyaśvīnābhyām adyaśvīnebhyaḥ
Ablativeadyaśvīnāt adyaśvīnābhyām adyaśvīnebhyaḥ
Genitiveadyaśvīnasya adyaśvīnayoḥ adyaśvīnānām
Locativeadyaśvīne adyaśvīnayoḥ adyaśvīneṣu

Compound adyaśvīna -

Adverb -adyaśvīnam -adyaśvīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria