Declension table of ?adyaśva

Deva

MasculineSingularDualPlural
Nominativeadyaśvaḥ adyaśvau adyaśvāḥ
Vocativeadyaśva adyaśvau adyaśvāḥ
Accusativeadyaśvam adyaśvau adyaśvān
Instrumentaladyaśvena adyaśvābhyām adyaśvaiḥ adyaśvebhiḥ
Dativeadyaśvāya adyaśvābhyām adyaśvebhyaḥ
Ablativeadyaśvāt adyaśvābhyām adyaśvebhyaḥ
Genitiveadyaśvasya adyaśvayoḥ adyaśvānām
Locativeadyaśve adyaśvayoḥ adyaśveṣu

Compound adyaśva -

Adverb -adyaśvam -adyaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria