Declension table of ?adyatanīya

Deva

NeuterSingularDualPlural
Nominativeadyatanīyam adyatanīye adyatanīyāni
Vocativeadyatanīya adyatanīye adyatanīyāni
Accusativeadyatanīyam adyatanīye adyatanīyāni
Instrumentaladyatanīyena adyatanīyābhyām adyatanīyaiḥ
Dativeadyatanīyāya adyatanīyābhyām adyatanīyebhyaḥ
Ablativeadyatanīyāt adyatanīyābhyām adyatanīyebhyaḥ
Genitiveadyatanīyasya adyatanīyayoḥ adyatanīyānām
Locativeadyatanīye adyatanīyayoḥ adyatanīyeṣu

Compound adyatanīya -

Adverb -adyatanīyam -adyatanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria