Declension table of ?adyatanīya

Deva

MasculineSingularDualPlural
Nominativeadyatanīyaḥ adyatanīyau adyatanīyāḥ
Vocativeadyatanīya adyatanīyau adyatanīyāḥ
Accusativeadyatanīyam adyatanīyau adyatanīyān
Instrumentaladyatanīyena adyatanīyābhyām adyatanīyaiḥ adyatanīyebhiḥ
Dativeadyatanīyāya adyatanīyābhyām adyatanīyebhyaḥ
Ablativeadyatanīyāt adyatanīyābhyām adyatanīyebhyaḥ
Genitiveadyatanīyasya adyatanīyayoḥ adyatanīyānām
Locativeadyatanīye adyatanīyayoḥ adyatanīyeṣu

Compound adyatanīya -

Adverb -adyatanīyam -adyatanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria