Declension table of ?adyatanabhūta

Deva

MasculineSingularDualPlural
Nominativeadyatanabhūtaḥ adyatanabhūtau adyatanabhūtāḥ
Vocativeadyatanabhūta adyatanabhūtau adyatanabhūtāḥ
Accusativeadyatanabhūtam adyatanabhūtau adyatanabhūtān
Instrumentaladyatanabhūtena adyatanabhūtābhyām adyatanabhūtaiḥ adyatanabhūtebhiḥ
Dativeadyatanabhūtāya adyatanabhūtābhyām adyatanabhūtebhyaḥ
Ablativeadyatanabhūtāt adyatanabhūtābhyām adyatanabhūtebhyaḥ
Genitiveadyatanabhūtasya adyatanabhūtayoḥ adyatanabhūtānām
Locativeadyatanabhūte adyatanabhūtayoḥ adyatanabhūteṣu

Compound adyatanabhūta -

Adverb -adyatanabhūtam -adyatanabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria