Declension table of ?adyāvadhi_ā

Deva

FeminineSingularDualPlural
Nominativeadyāvadhi_ā adyāvadhi_e adyāvadhi_āḥ
Vocativeadyāvadhi_e adyāvadhi_e adyāvadhi_āḥ
Accusativeadyāvadhi_ām adyāvadhi_e adyāvadhi_āḥ
Instrumentaladyāvadhi_ayā adyāvadhi_ābhyām adyāvadhi_ābhiḥ
Dativeadyāvadhi_āyai adyāvadhi_ābhyām adyāvadhi_ābhyaḥ
Ablativeadyāvadhi_āyāḥ adyāvadhi_ābhyām adyāvadhi_ābhyaḥ
Genitiveadyāvadhi_āyāḥ adyāvadhi_ayoḥ adyāvadhi_ānām
Locativeadyāvadhi_āyām adyāvadhi_ayoḥ adyāvadhi_āsu

Adverb -adyāvadhi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria