Declension table of ?adyāvadhi

Deva

NeuterSingularDualPlural
Nominativeadyāvadhi adyāvadhinī adyāvadhīni
Vocativeadyāvadhi adyāvadhinī adyāvadhīni
Accusativeadyāvadhi adyāvadhinī adyāvadhīni
Instrumentaladyāvadhinā adyāvadhibhyām adyāvadhibhiḥ
Dativeadyāvadhine adyāvadhibhyām adyāvadhibhyaḥ
Ablativeadyāvadhinaḥ adyāvadhibhyām adyāvadhibhyaḥ
Genitiveadyāvadhinaḥ adyāvadhinoḥ adyāvadhīnām
Locativeadyāvadhini adyāvadhinoḥ adyāvadhiṣu

Compound adyāvadhi -

Adverb -adyāvadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria