Declension table of ?adyāvadhi

Deva

MasculineSingularDualPlural
Nominativeadyāvadhiḥ adyāvadhī adyāvadhayaḥ
Vocativeadyāvadhe adyāvadhī adyāvadhayaḥ
Accusativeadyāvadhim adyāvadhī adyāvadhīn
Instrumentaladyāvadhinā adyāvadhibhyām adyāvadhibhiḥ
Dativeadyāvadhaye adyāvadhibhyām adyāvadhibhyaḥ
Ablativeadyāvadheḥ adyāvadhibhyām adyāvadhibhyaḥ
Genitiveadyāvadheḥ adyāvadhyoḥ adyāvadhīnām
Locativeadyāvadhau adyāvadhyoḥ adyāvadhiṣu

Compound adyāvadhi -

Adverb -adyāvadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria