Declension table of ?advivarṣa

Deva

NeuterSingularDualPlural
Nominativeadvivarṣam advivarṣe advivarṣāṇi
Vocativeadvivarṣa advivarṣe advivarṣāṇi
Accusativeadvivarṣam advivarṣe advivarṣāṇi
Instrumentaladvivarṣeṇa advivarṣābhyām advivarṣaiḥ
Dativeadvivarṣāya advivarṣābhyām advivarṣebhyaḥ
Ablativeadvivarṣāt advivarṣābhyām advivarṣebhyaḥ
Genitiveadvivarṣasya advivarṣayoḥ advivarṣāṇām
Locativeadvivarṣe advivarṣayoḥ advivarṣeṣu

Compound advivarṣa -

Adverb -advivarṣam -advivarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria