Declension table of ?advija

Deva

NeuterSingularDualPlural
Nominativeadvijam advije advijāni
Vocativeadvija advije advijāni
Accusativeadvijam advije advijāni
Instrumentaladvijena advijābhyām advijaiḥ
Dativeadvijāya advijābhyām advijebhyaḥ
Ablativeadvijāt advijābhyām advijebhyaḥ
Genitiveadvijasya advijayoḥ advijānām
Locativeadvije advijayoḥ advijeṣu

Compound advija -

Adverb -advijam -advijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria