Declension table of ?advīpa

Deva

NeuterSingularDualPlural
Nominativeadvīpam advīpe advīpāni
Vocativeadvīpa advīpe advīpāni
Accusativeadvīpam advīpe advīpāni
Instrumentaladvīpena advīpābhyām advīpaiḥ
Dativeadvīpāya advīpābhyām advīpebhyaḥ
Ablativeadvīpāt advīpābhyām advīpebhyaḥ
Genitiveadvīpasya advīpayoḥ advīpānām
Locativeadvīpe advīpayoḥ advīpeṣu

Compound advīpa -

Adverb -advīpam -advīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria