Declension table of ?adviṣeṇyā

Deva

FeminineSingularDualPlural
Nominativeadviṣeṇyā adviṣeṇye adviṣeṇyāḥ
Vocativeadviṣeṇye adviṣeṇye adviṣeṇyāḥ
Accusativeadviṣeṇyām adviṣeṇye adviṣeṇyāḥ
Instrumentaladviṣeṇyayā adviṣeṇyābhyām adviṣeṇyābhiḥ
Dativeadviṣeṇyāyai adviṣeṇyābhyām adviṣeṇyābhyaḥ
Ablativeadviṣeṇyāyāḥ adviṣeṇyābhyām adviṣeṇyābhyaḥ
Genitiveadviṣeṇyāyāḥ adviṣeṇyayoḥ adviṣeṇyānām
Locativeadviṣeṇyāyām adviṣeṇyayoḥ adviṣeṇyāsu

Adverb -adviṣeṇyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria