Declension table of ?adviṣeṇya

Deva

NeuterSingularDualPlural
Nominativeadviṣeṇyam adviṣeṇye adviṣeṇyāni
Vocativeadviṣeṇya adviṣeṇye adviṣeṇyāni
Accusativeadviṣeṇyam adviṣeṇye adviṣeṇyāni
Instrumentaladviṣeṇyena adviṣeṇyābhyām adviṣeṇyaiḥ
Dativeadviṣeṇyāya adviṣeṇyābhyām adviṣeṇyebhyaḥ
Ablativeadviṣeṇyāt adviṣeṇyābhyām adviṣeṇyebhyaḥ
Genitiveadviṣeṇyasya adviṣeṇyayoḥ adviṣeṇyānām
Locativeadviṣeṇye adviṣeṇyayoḥ adviṣeṇyeṣu

Compound adviṣeṇya -

Adverb -adviṣeṇyam -adviṣeṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria