Declension table of ?adveṣin

Deva

MasculineSingularDualPlural
Nominativeadveṣī adveṣiṇau adveṣiṇaḥ
Vocativeadveṣin adveṣiṇau adveṣiṇaḥ
Accusativeadveṣiṇam adveṣiṇau adveṣiṇaḥ
Instrumentaladveṣiṇā adveṣibhyām adveṣibhiḥ
Dativeadveṣiṇe adveṣibhyām adveṣibhyaḥ
Ablativeadveṣiṇaḥ adveṣibhyām adveṣibhyaḥ
Genitiveadveṣiṇaḥ adveṣiṇoḥ adveṣiṇām
Locativeadveṣiṇi adveṣiṇoḥ adveṣiṣu

Compound adveṣi -

Adverb -adveṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria