Declension table of ?adveṣiṇī

Deva

FeminineSingularDualPlural
Nominativeadveṣiṇī adveṣiṇyau adveṣiṇyaḥ
Vocativeadveṣiṇi adveṣiṇyau adveṣiṇyaḥ
Accusativeadveṣiṇīm adveṣiṇyau adveṣiṇīḥ
Instrumentaladveṣiṇyā adveṣiṇībhyām adveṣiṇībhiḥ
Dativeadveṣiṇyai adveṣiṇībhyām adveṣiṇībhyaḥ
Ablativeadveṣiṇyāḥ adveṣiṇībhyām adveṣiṇībhyaḥ
Genitiveadveṣiṇyāḥ adveṣiṇyoḥ adveṣiṇīnām
Locativeadveṣiṇyām adveṣiṇyoḥ adveṣiṇīṣu

Compound adveṣiṇi - adveṣiṇī -

Adverb -adveṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria