Declension table of ?adveṣarāgin

Deva

NeuterSingularDualPlural
Nominativeadveṣarāgi adveṣarāgiṇī adveṣarāgīṇi
Vocativeadveṣarāgin adveṣarāgi adveṣarāgiṇī adveṣarāgīṇi
Accusativeadveṣarāgi adveṣarāgiṇī adveṣarāgīṇi
Instrumentaladveṣarāgiṇā adveṣarāgibhyām adveṣarāgibhiḥ
Dativeadveṣarāgiṇe adveṣarāgibhyām adveṣarāgibhyaḥ
Ablativeadveṣarāgiṇaḥ adveṣarāgibhyām adveṣarāgibhyaḥ
Genitiveadveṣarāgiṇaḥ adveṣarāgiṇoḥ adveṣarāgiṇām
Locativeadveṣarāgiṇi adveṣarāgiṇoḥ adveṣarāgiṣu

Compound adveṣarāgi -

Adverb -adveṣarāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria