Declension table of ?adveṣā

Deva

FeminineSingularDualPlural
Nominativeadveṣā adveṣe adveṣāḥ
Vocativeadveṣe adveṣe adveṣāḥ
Accusativeadveṣām adveṣe adveṣāḥ
Instrumentaladveṣayā adveṣābhyām adveṣābhiḥ
Dativeadveṣāyai adveṣābhyām adveṣābhyaḥ
Ablativeadveṣāyāḥ adveṣābhyām adveṣābhyaḥ
Genitiveadveṣāyāḥ adveṣayoḥ adveṣāṇām
Locativeadveṣāyām adveṣayoḥ adveṣāsu

Adverb -adveṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria