Declension table of ?adveṣa

Deva

NeuterSingularDualPlural
Nominativeadveṣam adveṣe adveṣāṇi
Vocativeadveṣa adveṣe adveṣāṇi
Accusativeadveṣam adveṣe adveṣāṇi
Instrumentaladveṣeṇa adveṣābhyām adveṣaiḥ
Dativeadveṣāya adveṣābhyām adveṣebhyaḥ
Ablativeadveṣāt adveṣābhyām adveṣebhyaḥ
Genitiveadveṣasya adveṣayoḥ adveṣāṇām
Locativeadveṣe adveṣayoḥ adveṣeṣu

Compound adveṣa -

Adverb -adveṣam -adveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria