Declension table of ?adveṣa

Deva

MasculineSingularDualPlural
Nominativeadveṣaḥ adveṣau adveṣāḥ
Vocativeadveṣa adveṣau adveṣāḥ
Accusativeadveṣam adveṣau adveṣān
Instrumentaladveṣeṇa adveṣābhyām adveṣaiḥ adveṣebhiḥ
Dativeadveṣāya adveṣābhyām adveṣebhyaḥ
Ablativeadveṣāt adveṣābhyām adveṣebhyaḥ
Genitiveadveṣasya adveṣayoḥ adveṣāṇām
Locativeadveṣe adveṣayoḥ adveṣeṣu

Compound adveṣa -

Adverb -adveṣam -adveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria