Declension table of ?advayu

Deva

NeuterSingularDualPlural
Nominativeadvayu advayunī advayūni
Vocativeadvayu advayunī advayūni
Accusativeadvayu advayunī advayūni
Instrumentaladvayunā advayubhyām advayubhiḥ
Dativeadvayune advayubhyām advayubhyaḥ
Ablativeadvayunaḥ advayubhyām advayubhyaḥ
Genitiveadvayunaḥ advayunoḥ advayūnām
Locativeadvayuni advayunoḥ advayuṣu

Compound advayu -

Adverb -advayu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria