Declension table of ?advayavāda

Deva

MasculineSingularDualPlural
Nominativeadvayavādaḥ advayavādau advayavādāḥ
Vocativeadvayavāda advayavādau advayavādāḥ
Accusativeadvayavādam advayavādau advayavādān
Instrumentaladvayavādena advayavādābhyām advayavādaiḥ advayavādebhiḥ
Dativeadvayavādāya advayavādābhyām advayavādebhyaḥ
Ablativeadvayavādāt advayavādābhyām advayavādebhyaḥ
Genitiveadvayavādasya advayavādayoḥ advayavādānām
Locativeadvayavāde advayavādayoḥ advayavādeṣu

Compound advayavāda -

Adverb -advayavādam -advayavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria