Declension table of ?advayatā

Deva

FeminineSingularDualPlural
Nominativeadvayatā advayate advayatāḥ
Vocativeadvayate advayate advayatāḥ
Accusativeadvayatām advayate advayatāḥ
Instrumentaladvayatayā advayatābhyām advayatābhiḥ
Dativeadvayatāyai advayatābhyām advayatābhyaḥ
Ablativeadvayatāyāḥ advayatābhyām advayatābhyaḥ
Genitiveadvayatāyāḥ advayatayoḥ advayatānām
Locativeadvayatāyām advayatayoḥ advayatāsu

Adverb -advayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria