Declension table of ?advayasā

Deva

FeminineSingularDualPlural
Nominativeadvayasā advayase advayasāḥ
Vocativeadvayase advayase advayasāḥ
Accusativeadvayasām advayase advayasāḥ
Instrumentaladvayasayā advayasābhyām advayasābhiḥ
Dativeadvayasāyai advayasābhyām advayasābhyaḥ
Ablativeadvayasāyāḥ advayasābhyām advayasābhyaḥ
Genitiveadvayasāyāḥ advayasayoḥ advayasānām
Locativeadvayasāyām advayasayoḥ advayasāsu

Adverb -advayasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria