Declension table of ?advayāvinī

Deva

FeminineSingularDualPlural
Nominativeadvayāvinī advayāvinyau advayāvinyaḥ
Vocativeadvayāvini advayāvinyau advayāvinyaḥ
Accusativeadvayāvinīm advayāvinyau advayāvinīḥ
Instrumentaladvayāvinyā advayāvinībhyām advayāvinībhiḥ
Dativeadvayāvinyai advayāvinībhyām advayāvinībhyaḥ
Ablativeadvayāvinyāḥ advayāvinībhyām advayāvinībhyaḥ
Genitiveadvayāvinyāḥ advayāvinyoḥ advayāvinīnām
Locativeadvayāvinyām advayāvinyoḥ advayāvinīṣu

Compound advayāvini - advayāvinī -

Adverb -advayāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria