Declension table of ?advayāvin

Deva

MasculineSingularDualPlural
Nominativeadvayāvī advayāvinau advayāvinaḥ
Vocativeadvayāvin advayāvinau advayāvinaḥ
Accusativeadvayāvinam advayāvinau advayāvinaḥ
Instrumentaladvayāvinā advayāvibhyām advayāvibhiḥ
Dativeadvayāvine advayāvibhyām advayāvibhyaḥ
Ablativeadvayāvinaḥ advayāvibhyām advayāvibhyaḥ
Genitiveadvayāvinaḥ advayāvinoḥ advayāvinām
Locativeadvayāvini advayāvinoḥ advayāviṣu

Compound advayāvi -

Adverb -advayāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria