Declension table of ?advaitamakaranda

Deva

MasculineSingularDualPlural
Nominativeadvaitamakarandaḥ advaitamakarandau advaitamakarandāḥ
Vocativeadvaitamakaranda advaitamakarandau advaitamakarandāḥ
Accusativeadvaitamakarandam advaitamakarandau advaitamakarandān
Instrumentaladvaitamakarandena advaitamakarandābhyām advaitamakarandaiḥ advaitamakarandebhiḥ
Dativeadvaitamakarandāya advaitamakarandābhyām advaitamakarandebhyaḥ
Ablativeadvaitamakarandāt advaitamakarandābhyām advaitamakarandebhyaḥ
Genitiveadvaitamakarandasya advaitamakarandayoḥ advaitamakarandānām
Locativeadvaitamakarande advaitamakarandayoḥ advaitamakarandeṣu

Compound advaitamakaranda -

Adverb -advaitamakarandam -advaitamakarandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria