Declension table of ?advaitadīpikā

Deva

FeminineSingularDualPlural
Nominativeadvaitadīpikā advaitadīpike advaitadīpikāḥ
Vocativeadvaitadīpike advaitadīpike advaitadīpikāḥ
Accusativeadvaitadīpikām advaitadīpike advaitadīpikāḥ
Instrumentaladvaitadīpikayā advaitadīpikābhyām advaitadīpikābhiḥ
Dativeadvaitadīpikāyai advaitadīpikābhyām advaitadīpikābhyaḥ
Ablativeadvaitadīpikāyāḥ advaitadīpikābhyām advaitadīpikābhyaḥ
Genitiveadvaitadīpikāyāḥ advaitadīpikayoḥ advaitadīpikānām
Locativeadvaitadīpikāyām advaitadīpikayoḥ advaitadīpikāsu

Adverb -advaitadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria