Declension table of ?advaitabrahmasiddhi

Deva

FeminineSingularDualPlural
Nominativeadvaitabrahmasiddhiḥ advaitabrahmasiddhī advaitabrahmasiddhayaḥ
Vocativeadvaitabrahmasiddhe advaitabrahmasiddhī advaitabrahmasiddhayaḥ
Accusativeadvaitabrahmasiddhim advaitabrahmasiddhī advaitabrahmasiddhīḥ
Instrumentaladvaitabrahmasiddhyā advaitabrahmasiddhibhyām advaitabrahmasiddhibhiḥ
Dativeadvaitabrahmasiddhyai advaitabrahmasiddhaye advaitabrahmasiddhibhyām advaitabrahmasiddhibhyaḥ
Ablativeadvaitabrahmasiddhyāḥ advaitabrahmasiddheḥ advaitabrahmasiddhibhyām advaitabrahmasiddhibhyaḥ
Genitiveadvaitabrahmasiddhyāḥ advaitabrahmasiddheḥ advaitabrahmasiddhyoḥ advaitabrahmasiddhīnām
Locativeadvaitabrahmasiddhyām advaitabrahmasiddhau advaitabrahmasiddhyoḥ advaitabrahmasiddhiṣu

Compound advaitabrahmasiddhi -

Adverb -advaitabrahmasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria