Declension table of ?advaidha

Deva

NeuterSingularDualPlural
Nominativeadvaidham advaidhe advaidhāni
Vocativeadvaidha advaidhe advaidhāni
Accusativeadvaidham advaidhe advaidhāni
Instrumentaladvaidhena advaidhābhyām advaidhaiḥ
Dativeadvaidhāya advaidhābhyām advaidhebhyaḥ
Ablativeadvaidhāt advaidhābhyām advaidhebhyaḥ
Genitiveadvaidhasya advaidhayoḥ advaidhānām
Locativeadvaidhe advaidhayoḥ advaidheṣu

Compound advaidha -

Adverb -advaidham -advaidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria