Declension table of ?advādaśāhā

Deva

FeminineSingularDualPlural
Nominativeadvādaśāhā advādaśāhe advādaśāhāḥ
Vocativeadvādaśāhe advādaśāhe advādaśāhāḥ
Accusativeadvādaśāhām advādaśāhe advādaśāhāḥ
Instrumentaladvādaśāhayā advādaśāhābhyām advādaśāhābhiḥ
Dativeadvādaśāhāyai advādaśāhābhyām advādaśāhābhyaḥ
Ablativeadvādaśāhāyāḥ advādaśāhābhyām advādaśāhābhyaḥ
Genitiveadvādaśāhāyāḥ advādaśāhayoḥ advādaśāhānām
Locativeadvādaśāhāyām advādaśāhayoḥ advādaśāhāsu

Adverb -advādaśāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria