Declension table of ?advādaśāha

Deva

NeuterSingularDualPlural
Nominativeadvādaśāham advādaśāhe advādaśāhāni
Vocativeadvādaśāha advādaśāhe advādaśāhāni
Accusativeadvādaśāham advādaśāhe advādaśāhāni
Instrumentaladvādaśāhena advādaśāhābhyām advādaśāhaiḥ
Dativeadvādaśāhāya advādaśāhābhyām advādaśāhebhyaḥ
Ablativeadvādaśāhāt advādaśāhābhyām advādaśāhebhyaḥ
Genitiveadvādaśāhasya advādaśāhayoḥ advādaśāhānām
Locativeadvādaśāhe advādaśāhayoḥ advādaśāheṣu

Compound advādaśāha -

Adverb -advādaśāham -advādaśāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria