Declension table of adūrabhava

Deva

MasculineSingularDualPlural
Nominativeadūrabhavaḥ adūrabhavau adūrabhavāḥ
Vocativeadūrabhava adūrabhavau adūrabhavāḥ
Accusativeadūrabhavam adūrabhavau adūrabhavān
Instrumentaladūrabhaveṇa adūrabhavābhyām adūrabhavaiḥ adūrabhavebhiḥ
Dativeadūrabhavāya adūrabhavābhyām adūrabhavebhyaḥ
Ablativeadūrabhavāt adūrabhavābhyām adūrabhavebhyaḥ
Genitiveadūrabhavasya adūrabhavayoḥ adūrabhavāṇām
Locativeadūrabhave adūrabhavayoḥ adūrabhaveṣu

Compound adūrabhava -

Adverb -adūrabhavam -adūrabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria