Declension table of ?adūṣitadhī_ā

Deva

FeminineSingularDualPlural
Nominativeadūṣitadhī_ā adūṣitadhī_e adūṣitadhī_āḥ
Vocativeadūṣitadhī_e adūṣitadhī_e adūṣitadhī_āḥ
Accusativeadūṣitadhī_ām adūṣitadhī_e adūṣitadhī_āḥ
Instrumentaladūṣitadhī_ayā adūṣitadhī_ābhyām adūṣitadhī_ābhiḥ
Dativeadūṣitadhī_āyai adūṣitadhī_ābhyām adūṣitadhī_ābhyaḥ
Ablativeadūṣitadhī_āyāḥ adūṣitadhī_ābhyām adūṣitadhī_ābhyaḥ
Genitiveadūṣitadhī_āyāḥ adūṣitadhī_ayoḥ adūṣitadhī_ānām
Locativeadūṣitadhī_āyām adūṣitadhī_ayoḥ adūṣitadhī_āsu

Adverb -adūṣitadhī_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria