Declension table of ?adūṣitadhī

Deva

MasculineSingularDualPlural
Nominativeadūṣitadhīḥ adūṣitadhyā adūṣitadhyaḥ
Vocativeadūṣitadhīḥ adūṣitadhi adūṣitadhyā adūṣitadhyaḥ
Accusativeadūṣitadhyam adūṣitadhyā adūṣitadhyaḥ
Instrumentaladūṣitadhyā adūṣitadhībhyām adūṣitadhībhiḥ
Dativeadūṣitadhye adūṣitadhībhyām adūṣitadhībhyaḥ
Ablativeadūṣitadhyaḥ adūṣitadhībhyām adūṣitadhībhyaḥ
Genitiveadūṣitadhyaḥ adūṣitadhyoḥ adūṣitadhīnām
Locativeadūṣitadhyi adūṣitadhyām adūṣitadhyoḥ adūṣitadhīṣu

Compound adūṣitadhi - adūṣitadhī -

Adverb -adūṣitadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria