Declension table of ?adūṣitā

Deva

FeminineSingularDualPlural
Nominativeadūṣitā adūṣite adūṣitāḥ
Vocativeadūṣite adūṣite adūṣitāḥ
Accusativeadūṣitām adūṣite adūṣitāḥ
Instrumentaladūṣitayā adūṣitābhyām adūṣitābhiḥ
Dativeadūṣitāyai adūṣitābhyām adūṣitābhyaḥ
Ablativeadūṣitāyāḥ adūṣitābhyām adūṣitābhyaḥ
Genitiveadūṣitāyāḥ adūṣitayoḥ adūṣitānām
Locativeadūṣitāyām adūṣitayoḥ adūṣitāsu

Adverb -adūṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria