Declension table of ?adūṣita

Deva

MasculineSingularDualPlural
Nominativeadūṣitaḥ adūṣitau adūṣitāḥ
Vocativeadūṣita adūṣitau adūṣitāḥ
Accusativeadūṣitam adūṣitau adūṣitān
Instrumentaladūṣitena adūṣitābhyām adūṣitaiḥ adūṣitebhiḥ
Dativeadūṣitāya adūṣitābhyām adūṣitebhyaḥ
Ablativeadūṣitāt adūṣitābhyām adūṣitebhyaḥ
Genitiveadūṣitasya adūṣitayoḥ adūṣitānām
Locativeadūṣite adūṣitayoḥ adūṣiteṣu

Compound adūṣita -

Adverb -adūṣitam -adūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria