Declension table of ?adurvṛttā

Deva

FeminineSingularDualPlural
Nominativeadurvṛttā adurvṛtte adurvṛttāḥ
Vocativeadurvṛtte adurvṛtte adurvṛttāḥ
Accusativeadurvṛttām adurvṛtte adurvṛttāḥ
Instrumentaladurvṛttayā adurvṛttābhyām adurvṛttābhiḥ
Dativeadurvṛttāyai adurvṛttābhyām adurvṛttābhyaḥ
Ablativeadurvṛttāyāḥ adurvṛttābhyām adurvṛttābhyaḥ
Genitiveadurvṛttāyāḥ adurvṛttayoḥ adurvṛttānām
Locativeadurvṛttāyām adurvṛttayoḥ adurvṛttāsu

Adverb -adurvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria