Declension table of ?adugdha

Deva

NeuterSingularDualPlural
Nominativeadugdham adugdhe adugdhāni
Vocativeadugdha adugdhe adugdhāni
Accusativeadugdham adugdhe adugdhāni
Instrumentaladugdhena adugdhābhyām adugdhaiḥ
Dativeadugdhāya adugdhābhyām adugdhebhyaḥ
Ablativeadugdhāt adugdhābhyām adugdhebhyaḥ
Genitiveadugdhasya adugdhayoḥ adugdhānām
Locativeadugdhe adugdhayoḥ adugdheṣu

Compound adugdha -

Adverb -adugdham -adugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria