Declension table of ?adugdha

Deva

MasculineSingularDualPlural
Nominativeadugdhaḥ adugdhau adugdhāḥ
Vocativeadugdha adugdhau adugdhāḥ
Accusativeadugdham adugdhau adugdhān
Instrumentaladugdhena adugdhābhyām adugdhaiḥ adugdhebhiḥ
Dativeadugdhāya adugdhābhyām adugdhebhyaḥ
Ablativeadugdhāt adugdhābhyām adugdhebhyaḥ
Genitiveadugdhasya adugdhayoḥ adugdhānām
Locativeadugdhe adugdhayoḥ adugdheṣu

Compound adugdha -

Adverb -adugdham -adugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria