Declension table of ?aduṣkṛt

Deva

MasculineSingularDualPlural
Nominativeaduṣkṛt aduṣkṛtau aduṣkṛtaḥ
Vocativeaduṣkṛt aduṣkṛtau aduṣkṛtaḥ
Accusativeaduṣkṛtam aduṣkṛtau aduṣkṛtaḥ
Instrumentaladuṣkṛtā aduṣkṛdbhyām aduṣkṛdbhiḥ
Dativeaduṣkṛte aduṣkṛdbhyām aduṣkṛdbhyaḥ
Ablativeaduṣkṛtaḥ aduṣkṛdbhyām aduṣkṛdbhyaḥ
Genitiveaduṣkṛtaḥ aduṣkṛtoḥ aduṣkṛtām
Locativeaduṣkṛti aduṣkṛtoḥ aduṣkṛtsu

Compound aduṣkṛt -

Adverb -aduṣkṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria