Declension table of ?aduḥkhanavamī

Deva

FeminineSingularDualPlural
Nominativeaduḥkhanavamī aduḥkhanavamyau aduḥkhanavamyaḥ
Vocativeaduḥkhanavami aduḥkhanavamyau aduḥkhanavamyaḥ
Accusativeaduḥkhanavamīm aduḥkhanavamyau aduḥkhanavamīḥ
Instrumentaladuḥkhanavamyā aduḥkhanavamībhyām aduḥkhanavamībhiḥ
Dativeaduḥkhanavamyai aduḥkhanavamībhyām aduḥkhanavamībhyaḥ
Ablativeaduḥkhanavamyāḥ aduḥkhanavamībhyām aduḥkhanavamībhyaḥ
Genitiveaduḥkhanavamyāḥ aduḥkhanavamyoḥ aduḥkhanavamīnām
Locativeaduḥkhanavamyām aduḥkhanavamyoḥ aduḥkhanavamīṣu

Compound aduḥkhanavami - aduḥkhanavamī -

Adverb -aduḥkhanavami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria