Declension table of ?adrutā

Deva

FeminineSingularDualPlural
Nominativeadrutā adrute adrutāḥ
Vocativeadrute adrute adrutāḥ
Accusativeadrutām adrute adrutāḥ
Instrumentaladrutayā adrutābhyām adrutābhiḥ
Dativeadrutāyai adrutābhyām adrutābhyaḥ
Ablativeadrutāyāḥ adrutābhyām adrutābhyaḥ
Genitiveadrutāyāḥ adrutayoḥ adrutānām
Locativeadrutāyām adrutayoḥ adrutāsu

Adverb -adrutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria